Srimad Valmiki Ramayanam

Balakanda Chapter 12

Aswamedha Yaga .

With Sanskrit text in Devanagari , Telugu and Kannada

बालकांड
द्वादश सर्गः

ततः काले बहुतिथे कस्मिंश्चित् सुमनोहरे ।
वसंते समनुप्राप्ते राज्ञोयष्टुं मनोsभवत् ॥

Afterwards when considerable time has elapsed and in the beginning of spring season on an auspicious day king Dasaratha decided to perform the sacrifice.

ततः प्रसाद्य शिरसा तं विप्रं देव वर्णिनम् ।
यज्ञाय वरयामास संतानार्थं कुलस्यवै ॥

Then having bowed to Rishyasrumga, the best of Brahmans and obtaining his permission Dasaratha requested the him to conduct the sacrifice to be performed for prolonging the line of Ikshwakus.

तथेति च स राजानम् उवाच सुसत्कृतः ।
संभाराः संभ्रियंतां ते तुरगश्च विमुच्यताम् ॥

The best of Brahmins too said "Let it be" and told the king to get the material required for the sacrifice be collected and also to let the sacrificial horse to be released.

ततो राजाsब्रवीत् वाक्यं सुमंत्रं मंत्रिसत्तमम् ।
सुमंत्रावाहाय क्षिप्रं ऋत्विजो ब्रह्मवादिनः ॥
सुयज्ञं वामदेवं च जाबालिं अथ काश्यपम् ।
पुरोहितं वसिष्ठंच ये चान्ये द्विजसत्तमाः ॥

Then the king told Sumantra the best of his ministers " O Sumantra please quickly call all the scholars of Vedas and the priests Suyagnya, Vamadeva, Jaabaali, Kasyapa,Vashista the priest and all other Brahmins to come "

ततः सुमंत्रः त्वरितं गत्वा त्वरितविक्रमः ।
समानयत् स तान् विप्रान् समस्तान् वेदपारगान् ॥
तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।
धर्मार्थ सहितं युक्तं श्लक्ष्णं वचन मब्रवीत् ॥

Then Sumantra who is quick went and brought all the scholars of Vedas . Then king Dasaratha having duly worshiped them , spoke to them with righteous words.

मम लालप्यमानास्य पुत्रार्थम् नास्ति वै सुखम्।
तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥
तदहं यष्टुमिच्छामि शास्त्र दृष्टेन कर्मणा ।
ऋषिपुत्र प्रभावेन कामान् प्राप्स्यामि चाप्यहम् ॥

' Suffering from the desire of having children I have no joy . Hence I wanted to perform the horse sacrifice. I would like this to be performed as per scriptures. With the blessings of the seer's son I am sure all my desires will be accomplished'.

ततः साद्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।
वसिष्ठप्रमुखास्सर्वे पार्थिवस्य मुखात्युतम् ॥
ऋष्यश्रुंगपुरोगाश्च प्रत्यूचुः नृपतिं तदा ।
संभाराः संभ्रियतां ते तुरगश्च विमुच्यताम् ॥
सर्वथा प्राप्यसे पुत्त्रांश्चतुरः अमितविक्रमान् ।
यस्य ते धार्मिकी बुद्धिः इयं पुत्रार्थमागता ॥

Then Vashista and other respected Brahmins all said 'Amen'. Rishyasrumga and other Brahmins told the king ' Get all the requirements for the Sacrifice. Let the sacrificial horse be released. O king ! As you have the pious idea of sacrifice , you will obtain four sons who are possessed of immense prowess'.

ततः प्रीतोsभवत् राजा श्रुत्वा तद्द्विजभाषितम् ।
अमात्यं श्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम् ॥
गुरूणां वचनात् शीघ्रं संभाराः संभ्रियंतु मे ।
समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ॥

Fully pleased with those words of the Brahmins , the king then told his ministers , ' As per the advice of the masters, get all the requirements for the sacrifice. While the priests walk ahead, release the sacrificial horse along with capable warriors'.

सरय्वाश्चोत्तरे तीरे यज्ञभूमिः विधीयताम् ।
शांतयश्चाभिवर्दंतां यथा कल्पं यथाविथि ॥
शक्यः प्राप्तुम् अयं यज्ञः सर्वेणापि महीक्षिता ।
नापराथो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे ॥
छिद्रं हि मृगयंते अत्र विद्वांसो ब्रह्मराक्षसाः ।
निहतस्य च यज्ञस्य सद्यः कर्ता विनस्यति ॥
तद्यथा विधिपूर्वं मे क्रतुरेष समाप्यते ।
तथा विथानं क्रियतां समर्थाः करणेष्विह ॥

' Let a sacrificial ground be prepared on the north banks of the river Sarayu . Let the sacrifice be performed as per the order of sequence following the scriptures and without any blemishes. If it were so easy to perform all the kings on this earth would have performed the same. The ogres who are experts in finding blemishes will be on the look out for finding blemishes. If there are any blemishes then the performer of the sacrifice will forthwith perish. Hence steps may be taken to ensure that this sacrificial undertaking is concluded in accordance with the prescribed procedures and without any blemishes'.

तथेति च ततः सर्वे मंत्रिणः प्रत्यपूजयन् ।
पार्थिवेंद्रस्य तद्वाक्यं यथा ज्ञप्तम् अकुर्वत ॥
ततो द्विजास्ते धर्मज्ञम् अस्तुवन् पार्थिवर्षभम् ।
अनुज्ञास्ततः सर्वे पुनर्जग्मुः यथागतम् ॥

There upon all the ministers acclaimed the words of the king saying ,' let it it be so'. And they did as they were asked to. Then the venerable Brahmins praised the king and left for their respective abodes.

गतेष्वथ द्विजाग्र्येषु मंत्रिणस्तान् नराधिपः ।
विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ॥

After all the Brahmins left the palace, the king released all the ministers too and then went to his own palace.

|| इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालाकांडे द्वादश स्सर्गः ॥
|| समाप्तं ॥
॥ऒम् तत् सत् ॥

|| om tat sat ||